Declension table of ?mṛgatīrtha

Deva

NeuterSingularDualPlural
Nominativemṛgatīrtham mṛgatīrthe mṛgatīrthāni
Vocativemṛgatīrtha mṛgatīrthe mṛgatīrthāni
Accusativemṛgatīrtham mṛgatīrthe mṛgatīrthāni
Instrumentalmṛgatīrthena mṛgatīrthābhyām mṛgatīrthaiḥ
Dativemṛgatīrthāya mṛgatīrthābhyām mṛgatīrthebhyaḥ
Ablativemṛgatīrthāt mṛgatīrthābhyām mṛgatīrthebhyaḥ
Genitivemṛgatīrthasya mṛgatīrthayoḥ mṛgatīrthānām
Locativemṛgatīrthe mṛgatīrthayoḥ mṛgatīrtheṣu

Compound mṛgatīrtha -

Adverb -mṛgatīrtham -mṛgatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria