Declension table of mṛgatṛṣṇā

Deva

FeminineSingularDualPlural
Nominativemṛgatṛṣṇā mṛgatṛṣṇe mṛgatṛṣṇāḥ
Vocativemṛgatṛṣṇe mṛgatṛṣṇe mṛgatṛṣṇāḥ
Accusativemṛgatṛṣṇām mṛgatṛṣṇe mṛgatṛṣṇāḥ
Instrumentalmṛgatṛṣṇayā mṛgatṛṣṇābhyām mṛgatṛṣṇābhiḥ
Dativemṛgatṛṣṇāyai mṛgatṛṣṇābhyām mṛgatṛṣṇābhyaḥ
Ablativemṛgatṛṣṇāyāḥ mṛgatṛṣṇābhyām mṛgatṛṣṇābhyaḥ
Genitivemṛgatṛṣṇāyāḥ mṛgatṛṣṇayoḥ mṛgatṛṣṇānām
Locativemṛgatṛṣṇāyām mṛgatṛṣṇayoḥ mṛgatṛṣṇāsu

Adverb -mṛgatṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria