Declension table of ?mṛgasiṃhaka

Deva

MasculineSingularDualPlural
Nominativemṛgasiṃhakaḥ mṛgasiṃhakau mṛgasiṃhakāḥ
Vocativemṛgasiṃhaka mṛgasiṃhakau mṛgasiṃhakāḥ
Accusativemṛgasiṃhakam mṛgasiṃhakau mṛgasiṃhakān
Instrumentalmṛgasiṃhakena mṛgasiṃhakābhyām mṛgasiṃhakaiḥ mṛgasiṃhakebhiḥ
Dativemṛgasiṃhakāya mṛgasiṃhakābhyām mṛgasiṃhakebhyaḥ
Ablativemṛgasiṃhakāt mṛgasiṃhakābhyām mṛgasiṃhakebhyaḥ
Genitivemṛgasiṃhakasya mṛgasiṃhakayoḥ mṛgasiṃhakānām
Locativemṛgasiṃhake mṛgasiṃhakayoḥ mṛgasiṃhakeṣu

Compound mṛgasiṃhaka -

Adverb -mṛgasiṃhakam -mṛgasiṃhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria