Declension table of ?mṛgasattama

Deva

MasculineSingularDualPlural
Nominativemṛgasattamaḥ mṛgasattamau mṛgasattamāḥ
Vocativemṛgasattama mṛgasattamau mṛgasattamāḥ
Accusativemṛgasattamam mṛgasattamau mṛgasattamān
Instrumentalmṛgasattamena mṛgasattamābhyām mṛgasattamaiḥ mṛgasattamebhiḥ
Dativemṛgasattamāya mṛgasattamābhyām mṛgasattamebhyaḥ
Ablativemṛgasattamāt mṛgasattamābhyām mṛgasattamebhyaḥ
Genitivemṛgasattamasya mṛgasattamayoḥ mṛgasattamānām
Locativemṛgasattame mṛgasattamayoḥ mṛgasattameṣu

Compound mṛgasattama -

Adverb -mṛgasattamam -mṛgasattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria