Declension table of ?mṛgasaktha

Deva

NeuterSingularDualPlural
Nominativemṛgasaktham mṛgasakthe mṛgasakthāni
Vocativemṛgasaktha mṛgasakthe mṛgasakthāni
Accusativemṛgasaktham mṛgasakthe mṛgasakthāni
Instrumentalmṛgasakthena mṛgasakthābhyām mṛgasakthaiḥ
Dativemṛgasakthāya mṛgasakthābhyām mṛgasakthebhyaḥ
Ablativemṛgasakthāt mṛgasakthābhyām mṛgasakthebhyaḥ
Genitivemṛgasakthasya mṛgasakthayoḥ mṛgasakthānām
Locativemṛgasakthe mṛgasakthayoḥ mṛgasaktheṣu

Compound mṛgasaktha -

Adverb -mṛgasaktham -mṛgasakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria