Declension table of ?mṛgarūpin

Deva

NeuterSingularDualPlural
Nominativemṛgarūpi mṛgarūpiṇī mṛgarūpīṇi
Vocativemṛgarūpin mṛgarūpi mṛgarūpiṇī mṛgarūpīṇi
Accusativemṛgarūpi mṛgarūpiṇī mṛgarūpīṇi
Instrumentalmṛgarūpiṇā mṛgarūpibhyām mṛgarūpibhiḥ
Dativemṛgarūpiṇe mṛgarūpibhyām mṛgarūpibhyaḥ
Ablativemṛgarūpiṇaḥ mṛgarūpibhyām mṛgarūpibhyaḥ
Genitivemṛgarūpiṇaḥ mṛgarūpiṇoḥ mṛgarūpiṇām
Locativemṛgarūpiṇi mṛgarūpiṇoḥ mṛgarūpiṣu

Compound mṛgarūpi -

Adverb -mṛgarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria