Declension table of ?mṛgarūpin

Deva

MasculineSingularDualPlural
Nominativemṛgarūpī mṛgarūpiṇau mṛgarūpiṇaḥ
Vocativemṛgarūpin mṛgarūpiṇau mṛgarūpiṇaḥ
Accusativemṛgarūpiṇam mṛgarūpiṇau mṛgarūpiṇaḥ
Instrumentalmṛgarūpiṇā mṛgarūpibhyām mṛgarūpibhiḥ
Dativemṛgarūpiṇe mṛgarūpibhyām mṛgarūpibhyaḥ
Ablativemṛgarūpiṇaḥ mṛgarūpibhyām mṛgarūpibhyaḥ
Genitivemṛgarūpiṇaḥ mṛgarūpiṇoḥ mṛgarūpiṇām
Locativemṛgarūpiṇi mṛgarūpiṇoḥ mṛgarūpiṣu

Compound mṛgarūpi -

Adverb -mṛgarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria