Declension table of ?mṛgarūpiṇī

Deva

FeminineSingularDualPlural
Nominativemṛgarūpiṇī mṛgarūpiṇyau mṛgarūpiṇyaḥ
Vocativemṛgarūpiṇi mṛgarūpiṇyau mṛgarūpiṇyaḥ
Accusativemṛgarūpiṇīm mṛgarūpiṇyau mṛgarūpiṇīḥ
Instrumentalmṛgarūpiṇyā mṛgarūpiṇībhyām mṛgarūpiṇībhiḥ
Dativemṛgarūpiṇyai mṛgarūpiṇībhyām mṛgarūpiṇībhyaḥ
Ablativemṛgarūpiṇyāḥ mṛgarūpiṇībhyām mṛgarūpiṇībhyaḥ
Genitivemṛgarūpiṇyāḥ mṛgarūpiṇyoḥ mṛgarūpiṇīnām
Locativemṛgarūpiṇyām mṛgarūpiṇyoḥ mṛgarūpiṇīṣu

Compound mṛgarūpiṇi - mṛgarūpiṇī -

Adverb -mṛgarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria