Declension table of ?mṛgaromaja

Deva

MasculineSingularDualPlural
Nominativemṛgaromajaḥ mṛgaromajau mṛgaromajāḥ
Vocativemṛgaromaja mṛgaromajau mṛgaromajāḥ
Accusativemṛgaromajam mṛgaromajau mṛgaromajān
Instrumentalmṛgaromajena mṛgaromajābhyām mṛgaromajaiḥ mṛgaromajebhiḥ
Dativemṛgaromajāya mṛgaromajābhyām mṛgaromajebhyaḥ
Ablativemṛgaromajāt mṛgaromajābhyām mṛgaromajebhyaḥ
Genitivemṛgaromajasya mṛgaromajayoḥ mṛgaromajānām
Locativemṛgaromaje mṛgaromajayoḥ mṛgaromajeṣu

Compound mṛgaromaja -

Adverb -mṛgaromajam -mṛgaromajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria