Declension table of ?mṛgarkṣa

Deva

NeuterSingularDualPlural
Nominativemṛgarkṣam mṛgarkṣe mṛgarkṣāṇi
Vocativemṛgarkṣa mṛgarkṣe mṛgarkṣāṇi
Accusativemṛgarkṣam mṛgarkṣe mṛgarkṣāṇi
Instrumentalmṛgarkṣeṇa mṛgarkṣābhyām mṛgarkṣaiḥ
Dativemṛgarkṣāya mṛgarkṣābhyām mṛgarkṣebhyaḥ
Ablativemṛgarkṣāt mṛgarkṣābhyām mṛgarkṣebhyaḥ
Genitivemṛgarkṣasya mṛgarkṣayoḥ mṛgarkṣāṇām
Locativemṛgarkṣe mṛgarkṣayoḥ mṛgarkṣeṣu

Compound mṛgarkṣa -

Adverb -mṛgarkṣam -mṛgarkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria