Declension table of ?mṛgarājalakṣman

Deva

NeuterSingularDualPlural
Nominativemṛgarājalakṣma mṛgarājalakṣmaṇī mṛgarājalakṣmāṇi
Vocativemṛgarājalakṣman mṛgarājalakṣma mṛgarājalakṣmaṇī mṛgarājalakṣmāṇi
Accusativemṛgarājalakṣma mṛgarājalakṣmaṇī mṛgarājalakṣmāṇi
Instrumentalmṛgarājalakṣmaṇā mṛgarājalakṣmabhyām mṛgarājalakṣmabhiḥ
Dativemṛgarājalakṣmaṇe mṛgarājalakṣmabhyām mṛgarājalakṣmabhyaḥ
Ablativemṛgarājalakṣmaṇaḥ mṛgarājalakṣmabhyām mṛgarājalakṣmabhyaḥ
Genitivemṛgarājalakṣmaṇaḥ mṛgarājalakṣmaṇoḥ mṛgarājalakṣmaṇām
Locativemṛgarājalakṣmaṇi mṛgarājalakṣmaṇoḥ mṛgarājalakṣmasu

Compound mṛgarājalakṣma -

Adverb -mṛgarājalakṣma -mṛgarājalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria