Declension table of ?mṛgarājalakṣman

Deva

MasculineSingularDualPlural
Nominativemṛgarājalakṣmā mṛgarājalakṣmāṇau mṛgarājalakṣmāṇaḥ
Vocativemṛgarājalakṣman mṛgarājalakṣmāṇau mṛgarājalakṣmāṇaḥ
Accusativemṛgarājalakṣmāṇam mṛgarājalakṣmāṇau mṛgarājalakṣmaṇaḥ
Instrumentalmṛgarājalakṣmaṇā mṛgarājalakṣmabhyām mṛgarājalakṣmabhiḥ
Dativemṛgarājalakṣmaṇe mṛgarājalakṣmabhyām mṛgarājalakṣmabhyaḥ
Ablativemṛgarājalakṣmaṇaḥ mṛgarājalakṣmabhyām mṛgarājalakṣmabhyaḥ
Genitivemṛgarājalakṣmaṇaḥ mṛgarājalakṣmaṇoḥ mṛgarājalakṣmaṇām
Locativemṛgarājalakṣmaṇi mṛgarājalakṣmaṇoḥ mṛgarājalakṣmasu

Compound mṛgarājalakṣma -

Adverb -mṛgarājalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria