Declension table of ?mṛgaprekṣin

Deva

NeuterSingularDualPlural
Nominativemṛgaprekṣi mṛgaprekṣiṇī mṛgaprekṣīṇi
Vocativemṛgaprekṣin mṛgaprekṣi mṛgaprekṣiṇī mṛgaprekṣīṇi
Accusativemṛgaprekṣi mṛgaprekṣiṇī mṛgaprekṣīṇi
Instrumentalmṛgaprekṣiṇā mṛgaprekṣibhyām mṛgaprekṣibhiḥ
Dativemṛgaprekṣiṇe mṛgaprekṣibhyām mṛgaprekṣibhyaḥ
Ablativemṛgaprekṣiṇaḥ mṛgaprekṣibhyām mṛgaprekṣibhyaḥ
Genitivemṛgaprekṣiṇaḥ mṛgaprekṣiṇoḥ mṛgaprekṣiṇām
Locativemṛgaprekṣiṇi mṛgaprekṣiṇoḥ mṛgaprekṣiṣu

Compound mṛgaprekṣi -

Adverb -mṛgaprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria