Declension table of ?mṛgaprekṣin

Deva

MasculineSingularDualPlural
Nominativemṛgaprekṣī mṛgaprekṣiṇau mṛgaprekṣiṇaḥ
Vocativemṛgaprekṣin mṛgaprekṣiṇau mṛgaprekṣiṇaḥ
Accusativemṛgaprekṣiṇam mṛgaprekṣiṇau mṛgaprekṣiṇaḥ
Instrumentalmṛgaprekṣiṇā mṛgaprekṣibhyām mṛgaprekṣibhiḥ
Dativemṛgaprekṣiṇe mṛgaprekṣibhyām mṛgaprekṣibhyaḥ
Ablativemṛgaprekṣiṇaḥ mṛgaprekṣibhyām mṛgaprekṣibhyaḥ
Genitivemṛgaprekṣiṇaḥ mṛgaprekṣiṇoḥ mṛgaprekṣiṇām
Locativemṛgaprekṣiṇi mṛgaprekṣiṇoḥ mṛgaprekṣiṣu

Compound mṛgaprekṣi -

Adverb -mṛgaprekṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria