Declension table of ?mṛgaprabhu

Deva

MasculineSingularDualPlural
Nominativemṛgaprabhuḥ mṛgaprabhū mṛgaprabhavaḥ
Vocativemṛgaprabho mṛgaprabhū mṛgaprabhavaḥ
Accusativemṛgaprabhum mṛgaprabhū mṛgaprabhūn
Instrumentalmṛgaprabhuṇā mṛgaprabhubhyām mṛgaprabhubhiḥ
Dativemṛgaprabhave mṛgaprabhubhyām mṛgaprabhubhyaḥ
Ablativemṛgaprabhoḥ mṛgaprabhubhyām mṛgaprabhubhyaḥ
Genitivemṛgaprabhoḥ mṛgaprabhvoḥ mṛgaprabhūṇām
Locativemṛgaprabhau mṛgaprabhvoḥ mṛgaprabhuṣu

Compound mṛgaprabhu -

Adverb -mṛgaprabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria