Declension table of ?mṛgapota

Deva

MasculineSingularDualPlural
Nominativemṛgapotaḥ mṛgapotau mṛgapotāḥ
Vocativemṛgapota mṛgapotau mṛgapotāḥ
Accusativemṛgapotam mṛgapotau mṛgapotān
Instrumentalmṛgapotena mṛgapotābhyām mṛgapotaiḥ mṛgapotebhiḥ
Dativemṛgapotāya mṛgapotābhyām mṛgapotebhyaḥ
Ablativemṛgapotāt mṛgapotābhyām mṛgapotebhyaḥ
Genitivemṛgapotasya mṛgapotayoḥ mṛgapotānām
Locativemṛgapote mṛgapotayoḥ mṛgapoteṣu

Compound mṛgapota -

Adverb -mṛgapotam -mṛgapotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria