Declension table of ?mṛgapakṣin

Deva

MasculineSingularDualPlural
Nominativemṛgapakṣī mṛgapakṣiṇau mṛgapakṣiṇaḥ
Vocativemṛgapakṣin mṛgapakṣiṇau mṛgapakṣiṇaḥ
Accusativemṛgapakṣiṇam mṛgapakṣiṇau mṛgapakṣiṇaḥ
Instrumentalmṛgapakṣiṇā mṛgapakṣibhyām mṛgapakṣibhiḥ
Dativemṛgapakṣiṇe mṛgapakṣibhyām mṛgapakṣibhyaḥ
Ablativemṛgapakṣiṇaḥ mṛgapakṣibhyām mṛgapakṣibhyaḥ
Genitivemṛgapakṣiṇaḥ mṛgapakṣiṇoḥ mṛgapakṣiṇām
Locativemṛgapakṣiṇi mṛgapakṣiṇoḥ mṛgapakṣiṣu

Compound mṛgapakṣi -

Adverb -mṛgapakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria