Declension table of ?mṛgapada

Deva

NeuterSingularDualPlural
Nominativemṛgapadam mṛgapade mṛgapadāni
Vocativemṛgapada mṛgapade mṛgapadāni
Accusativemṛgapadam mṛgapade mṛgapadāni
Instrumentalmṛgapadena mṛgapadābhyām mṛgapadaiḥ
Dativemṛgapadāya mṛgapadābhyām mṛgapadebhyaḥ
Ablativemṛgapadāt mṛgapadābhyām mṛgapadebhyaḥ
Genitivemṛgapadasya mṛgapadayoḥ mṛgapadānām
Locativemṛgapade mṛgapadayoḥ mṛgapadeṣu

Compound mṛgapada -

Adverb -mṛgapadam -mṛgapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria