Declension table of ?mṛganirmokavasanā

Deva

FeminineSingularDualPlural
Nominativemṛganirmokavasanā mṛganirmokavasane mṛganirmokavasanāḥ
Vocativemṛganirmokavasane mṛganirmokavasane mṛganirmokavasanāḥ
Accusativemṛganirmokavasanām mṛganirmokavasane mṛganirmokavasanāḥ
Instrumentalmṛganirmokavasanayā mṛganirmokavasanābhyām mṛganirmokavasanābhiḥ
Dativemṛganirmokavasanāyai mṛganirmokavasanābhyām mṛganirmokavasanābhyaḥ
Ablativemṛganirmokavasanāyāḥ mṛganirmokavasanābhyām mṛganirmokavasanābhyaḥ
Genitivemṛganirmokavasanāyāḥ mṛganirmokavasanayoḥ mṛganirmokavasanānām
Locativemṛganirmokavasanāyām mṛganirmokavasanayoḥ mṛganirmokavasanāsu

Adverb -mṛganirmokavasanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria