Declension table of ?mṛganirmokavasana

Deva

NeuterSingularDualPlural
Nominativemṛganirmokavasanam mṛganirmokavasane mṛganirmokavasanāni
Vocativemṛganirmokavasana mṛganirmokavasane mṛganirmokavasanāni
Accusativemṛganirmokavasanam mṛganirmokavasane mṛganirmokavasanāni
Instrumentalmṛganirmokavasanena mṛganirmokavasanābhyām mṛganirmokavasanaiḥ
Dativemṛganirmokavasanāya mṛganirmokavasanābhyām mṛganirmokavasanebhyaḥ
Ablativemṛganirmokavasanāt mṛganirmokavasanābhyām mṛganirmokavasanebhyaḥ
Genitivemṛganirmokavasanasya mṛganirmokavasanayoḥ mṛganirmokavasanānām
Locativemṛganirmokavasane mṛganirmokavasanayoḥ mṛganirmokavasaneṣu

Compound mṛganirmokavasana -

Adverb -mṛganirmokavasanam -mṛganirmokavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria