Declension table of ?mṛganābhimayī

Deva

FeminineSingularDualPlural
Nominativemṛganābhimayī mṛganābhimayyau mṛganābhimayyaḥ
Vocativemṛganābhimayi mṛganābhimayyau mṛganābhimayyaḥ
Accusativemṛganābhimayīm mṛganābhimayyau mṛganābhimayīḥ
Instrumentalmṛganābhimayyā mṛganābhimayībhyām mṛganābhimayībhiḥ
Dativemṛganābhimayyai mṛganābhimayībhyām mṛganābhimayībhyaḥ
Ablativemṛganābhimayyāḥ mṛganābhimayībhyām mṛganābhimayībhyaḥ
Genitivemṛganābhimayyāḥ mṛganābhimayyoḥ mṛganābhimayīnām
Locativemṛganābhimayyām mṛganābhimayyoḥ mṛganābhimayīṣu

Compound mṛganābhimayi - mṛganābhimayī -

Adverb -mṛganābhimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria