Declension table of ?mṛganābhija

Deva

NeuterSingularDualPlural
Nominativemṛganābhijam mṛganābhije mṛganābhijāni
Vocativemṛganābhija mṛganābhije mṛganābhijāni
Accusativemṛganābhijam mṛganābhije mṛganābhijāni
Instrumentalmṛganābhijena mṛganābhijābhyām mṛganābhijaiḥ
Dativemṛganābhijāya mṛganābhijābhyām mṛganābhijebhyaḥ
Ablativemṛganābhijāt mṛganābhijābhyām mṛganābhijebhyaḥ
Genitivemṛganābhijasya mṛganābhijayoḥ mṛganābhijānām
Locativemṛganābhije mṛganābhijayoḥ mṛganābhijeṣu

Compound mṛganābhija -

Adverb -mṛganābhijam -mṛganābhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria