Declension table of ?mṛganābhi

Deva

MasculineSingularDualPlural
Nominativemṛganābhiḥ mṛganābhī mṛganābhayaḥ
Vocativemṛganābhe mṛganābhī mṛganābhayaḥ
Accusativemṛganābhim mṛganābhī mṛganābhīn
Instrumentalmṛganābhinā mṛganābhibhyām mṛganābhibhiḥ
Dativemṛganābhaye mṛganābhibhyām mṛganābhibhyaḥ
Ablativemṛganābheḥ mṛganābhibhyām mṛganābhibhyaḥ
Genitivemṛganābheḥ mṛganābhyoḥ mṛganābhīnām
Locativemṛganābhau mṛganābhyoḥ mṛganābhiṣu

Compound mṛganābhi -

Adverb -mṛganābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria