Declension table of ?mṛgamukha

Deva

MasculineSingularDualPlural
Nominativemṛgamukhaḥ mṛgamukhau mṛgamukhāḥ
Vocativemṛgamukha mṛgamukhau mṛgamukhāḥ
Accusativemṛgamukham mṛgamukhau mṛgamukhān
Instrumentalmṛgamukheṇa mṛgamukhābhyām mṛgamukhaiḥ mṛgamukhebhiḥ
Dativemṛgamukhāya mṛgamukhābhyām mṛgamukhebhyaḥ
Ablativemṛgamukhāt mṛgamukhābhyām mṛgamukhebhyaḥ
Genitivemṛgamukhasya mṛgamukhayoḥ mṛgamukhāṇām
Locativemṛgamukhe mṛgamukhayoḥ mṛgamukheṣu

Compound mṛgamukha -

Adverb -mṛgamukham -mṛgamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria