Declension table of mṛgamandra

Deva

MasculineSingularDualPlural
Nominativemṛgamandraḥ mṛgamandrau mṛgamandrāḥ
Vocativemṛgamandra mṛgamandrau mṛgamandrāḥ
Accusativemṛgamandram mṛgamandrau mṛgamandrān
Instrumentalmṛgamandreṇa mṛgamandrābhyām mṛgamandraiḥ mṛgamandrebhiḥ
Dativemṛgamandrāya mṛgamandrābhyām mṛgamandrebhyaḥ
Ablativemṛgamandrāt mṛgamandrābhyām mṛgamandrebhyaḥ
Genitivemṛgamandrasya mṛgamandrayoḥ mṛgamandrāṇām
Locativemṛgamandre mṛgamandrayoḥ mṛgamandreṣu

Compound mṛgamandra -

Adverb -mṛgamandram -mṛgamandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria