Declension table of mṛgamandā

Deva

FeminineSingularDualPlural
Nominativemṛgamandā mṛgamande mṛgamandāḥ
Vocativemṛgamande mṛgamande mṛgamandāḥ
Accusativemṛgamandām mṛgamande mṛgamandāḥ
Instrumentalmṛgamandayā mṛgamandābhyām mṛgamandābhiḥ
Dativemṛgamandāyai mṛgamandābhyām mṛgamandābhyaḥ
Ablativemṛgamandāyāḥ mṛgamandābhyām mṛgamandābhyaḥ
Genitivemṛgamandāyāḥ mṛgamandayoḥ mṛgamandānām
Locativemṛgamandāyām mṛgamandayoḥ mṛgamandāsu

Adverb -mṛgamandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria