Declension table of ?mṛgamadavāsā

Deva

FeminineSingularDualPlural
Nominativemṛgamadavāsā mṛgamadavāse mṛgamadavāsāḥ
Vocativemṛgamadavāse mṛgamadavāse mṛgamadavāsāḥ
Accusativemṛgamadavāsām mṛgamadavāse mṛgamadavāsāḥ
Instrumentalmṛgamadavāsayā mṛgamadavāsābhyām mṛgamadavāsābhiḥ
Dativemṛgamadavāsāyai mṛgamadavāsābhyām mṛgamadavāsābhyaḥ
Ablativemṛgamadavāsāyāḥ mṛgamadavāsābhyām mṛgamadavāsābhyaḥ
Genitivemṛgamadavāsāyāḥ mṛgamadavāsayoḥ mṛgamadavāsānām
Locativemṛgamadavāsāyām mṛgamadavāsayoḥ mṛgamadavāsāsu

Adverb -mṛgamadavāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria