Declension table of ?mṛgamātṛkā

Deva

FeminineSingularDualPlural
Nominativemṛgamātṛkā mṛgamātṛke mṛgamātṛkāḥ
Vocativemṛgamātṛke mṛgamātṛke mṛgamātṛkāḥ
Accusativemṛgamātṛkām mṛgamātṛke mṛgamātṛkāḥ
Instrumentalmṛgamātṛkayā mṛgamātṛkābhyām mṛgamātṛkābhiḥ
Dativemṛgamātṛkāyai mṛgamātṛkābhyām mṛgamātṛkābhyaḥ
Ablativemṛgamātṛkāyāḥ mṛgamātṛkābhyām mṛgamātṛkābhyaḥ
Genitivemṛgamātṛkāyāḥ mṛgamātṛkayoḥ mṛgamātṛkāṇām
Locativemṛgamātṛkāyām mṛgamātṛkayoḥ mṛgamātṛkāsu

Adverb -mṛgamātṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria