Declension table of ?mṛgamātṛka

Deva

MasculineSingularDualPlural
Nominativemṛgamātṛkaḥ mṛgamātṛkau mṛgamātṛkāḥ
Vocativemṛgamātṛka mṛgamātṛkau mṛgamātṛkāḥ
Accusativemṛgamātṛkam mṛgamātṛkau mṛgamātṛkān
Instrumentalmṛgamātṛkeṇa mṛgamātṛkābhyām mṛgamātṛkaiḥ mṛgamātṛkebhiḥ
Dativemṛgamātṛkāya mṛgamātṛkābhyām mṛgamātṛkebhyaḥ
Ablativemṛgamātṛkāt mṛgamātṛkābhyām mṛgamātṛkebhyaḥ
Genitivemṛgamātṛkasya mṛgamātṛkayoḥ mṛgamātṛkāṇām
Locativemṛgamātṛke mṛgamātṛkayoḥ mṛgamātṛkeṣu

Compound mṛgamātṛka -

Adverb -mṛgamātṛkam -mṛgamātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria