Declension table of ?mṛgamāsa

Deva

MasculineSingularDualPlural
Nominativemṛgamāsaḥ mṛgamāsau mṛgamāsāḥ
Vocativemṛgamāsa mṛgamāsau mṛgamāsāḥ
Accusativemṛgamāsam mṛgamāsau mṛgamāsān
Instrumentalmṛgamāsena mṛgamāsābhyām mṛgamāsaiḥ mṛgamāsebhiḥ
Dativemṛgamāsāya mṛgamāsābhyām mṛgamāsebhyaḥ
Ablativemṛgamāsāt mṛgamāsābhyām mṛgamāsebhyaḥ
Genitivemṛgamāsasya mṛgamāsayoḥ mṛgamāsānām
Locativemṛgamāse mṛgamāsayoḥ mṛgamāseṣu

Compound mṛgamāsa -

Adverb -mṛgamāsam -mṛgamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria