Declension table of ?mṛgamāṃsa

Deva

NeuterSingularDualPlural
Nominativemṛgamāṃsam mṛgamāṃse mṛgamāṃsāni
Vocativemṛgamāṃsa mṛgamāṃse mṛgamāṃsāni
Accusativemṛgamāṃsam mṛgamāṃse mṛgamāṃsāni
Instrumentalmṛgamāṃsena mṛgamāṃsābhyām mṛgamāṃsaiḥ
Dativemṛgamāṃsāya mṛgamāṃsābhyām mṛgamāṃsebhyaḥ
Ablativemṛgamāṃsāt mṛgamāṃsābhyām mṛgamāṃsebhyaḥ
Genitivemṛgamāṃsasya mṛgamāṃsayoḥ mṛgamāṃsānām
Locativemṛgamāṃse mṛgamāṃsayoḥ mṛgamāṃseṣu

Compound mṛgamāṃsa -

Adverb -mṛgamāṃsam -mṛgamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria