Declension table of ?mṛgalomikā

Deva

FeminineSingularDualPlural
Nominativemṛgalomikā mṛgalomike mṛgalomikāḥ
Vocativemṛgalomike mṛgalomike mṛgalomikāḥ
Accusativemṛgalomikām mṛgalomike mṛgalomikāḥ
Instrumentalmṛgalomikayā mṛgalomikābhyām mṛgalomikābhiḥ
Dativemṛgalomikāyai mṛgalomikābhyām mṛgalomikābhyaḥ
Ablativemṛgalomikāyāḥ mṛgalomikābhyām mṛgalomikābhyaḥ
Genitivemṛgalomikāyāḥ mṛgalomikayoḥ mṛgalomikānām
Locativemṛgalomikāyām mṛgalomikayoḥ mṛgalomikāsu

Adverb -mṛgalomikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria