Declension table of ?mṛgalocanī

Deva

FeminineSingularDualPlural
Nominativemṛgalocanī mṛgalocanyau mṛgalocanyaḥ
Vocativemṛgalocani mṛgalocanyau mṛgalocanyaḥ
Accusativemṛgalocanīm mṛgalocanyau mṛgalocanīḥ
Instrumentalmṛgalocanyā mṛgalocanībhyām mṛgalocanībhiḥ
Dativemṛgalocanyai mṛgalocanībhyām mṛgalocanībhyaḥ
Ablativemṛgalocanyāḥ mṛgalocanībhyām mṛgalocanībhyaḥ
Genitivemṛgalocanyāḥ mṛgalocanyoḥ mṛgalocanīnām
Locativemṛgalocanyām mṛgalocanyoḥ mṛgalocanīṣu

Compound mṛgalocani - mṛgalocanī -

Adverb -mṛgalocani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria