Declension table of ?mṛgalocana

Deva

MasculineSingularDualPlural
Nominativemṛgalocanaḥ mṛgalocanau mṛgalocanāḥ
Vocativemṛgalocana mṛgalocanau mṛgalocanāḥ
Accusativemṛgalocanam mṛgalocanau mṛgalocanān
Instrumentalmṛgalocanena mṛgalocanābhyām mṛgalocanaiḥ mṛgalocanebhiḥ
Dativemṛgalocanāya mṛgalocanābhyām mṛgalocanebhyaḥ
Ablativemṛgalocanāt mṛgalocanābhyām mṛgalocanebhyaḥ
Genitivemṛgalocanasya mṛgalocanayoḥ mṛgalocanānām
Locativemṛgalocane mṛgalocanayoḥ mṛgalocaneṣu

Compound mṛgalocana -

Adverb -mṛgalocanam -mṛgalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria