Declension table of ?mṛgalipsu

Deva

MasculineSingularDualPlural
Nominativemṛgalipsuḥ mṛgalipsū mṛgalipsavaḥ
Vocativemṛgalipso mṛgalipsū mṛgalipsavaḥ
Accusativemṛgalipsum mṛgalipsū mṛgalipsūn
Instrumentalmṛgalipsunā mṛgalipsubhyām mṛgalipsubhiḥ
Dativemṛgalipsave mṛgalipsubhyām mṛgalipsubhyaḥ
Ablativemṛgalipsoḥ mṛgalipsubhyām mṛgalipsubhyaḥ
Genitivemṛgalipsoḥ mṛgalipsvoḥ mṛgalipsūnām
Locativemṛgalipsau mṛgalipsvoḥ mṛgalipsuṣu

Compound mṛgalipsu -

Adverb -mṛgalipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria