Declension table of ?mṛgalekhā

Deva

FeminineSingularDualPlural
Nominativemṛgalekhā mṛgalekhe mṛgalekhāḥ
Vocativemṛgalekhe mṛgalekhe mṛgalekhāḥ
Accusativemṛgalekhām mṛgalekhe mṛgalekhāḥ
Instrumentalmṛgalekhayā mṛgalekhābhyām mṛgalekhābhiḥ
Dativemṛgalekhāyai mṛgalekhābhyām mṛgalekhābhyaḥ
Ablativemṛgalekhāyāḥ mṛgalekhābhyām mṛgalekhābhyaḥ
Genitivemṛgalekhāyāḥ mṛgalekhayoḥ mṛgalekhānām
Locativemṛgalekhāyām mṛgalekhayoḥ mṛgalekhāsu

Adverb -mṛgalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria