Declension table of ?mṛgalakṣman

Deva

MasculineSingularDualPlural
Nominativemṛgalakṣmā mṛgalakṣmāṇau mṛgalakṣmāṇaḥ
Vocativemṛgalakṣman mṛgalakṣmāṇau mṛgalakṣmāṇaḥ
Accusativemṛgalakṣmāṇam mṛgalakṣmāṇau mṛgalakṣmaṇaḥ
Instrumentalmṛgalakṣmaṇā mṛgalakṣmabhyām mṛgalakṣmabhiḥ
Dativemṛgalakṣmaṇe mṛgalakṣmabhyām mṛgalakṣmabhyaḥ
Ablativemṛgalakṣmaṇaḥ mṛgalakṣmabhyām mṛgalakṣmabhyaḥ
Genitivemṛgalakṣmaṇaḥ mṛgalakṣmaṇoḥ mṛgalakṣmaṇām
Locativemṛgalakṣmaṇi mṛgalakṣmaṇoḥ mṛgalakṣmasu

Compound mṛgalakṣma -

Adverb -mṛgalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria