Declension table of ?mṛgakānana

Deva

NeuterSingularDualPlural
Nominativemṛgakānanam mṛgakānane mṛgakānanāni
Vocativemṛgakānana mṛgakānane mṛgakānanāni
Accusativemṛgakānanam mṛgakānane mṛgakānanāni
Instrumentalmṛgakānanena mṛgakānanābhyām mṛgakānanaiḥ
Dativemṛgakānanāya mṛgakānanābhyām mṛgakānanebhyaḥ
Ablativemṛgakānanāt mṛgakānanābhyām mṛgakānanebhyaḥ
Genitivemṛgakānanasya mṛgakānanayoḥ mṛgakānanānām
Locativemṛgakānane mṛgakānanayoḥ mṛgakānaneṣu

Compound mṛgakānana -

Adverb -mṛgakānanam -mṛgakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria