Declension table of ?mṛgajāti

Deva

FeminineSingularDualPlural
Nominativemṛgajātiḥ mṛgajātī mṛgajātayaḥ
Vocativemṛgajāte mṛgajātī mṛgajātayaḥ
Accusativemṛgajātim mṛgajātī mṛgajātīḥ
Instrumentalmṛgajātyā mṛgajātibhyām mṛgajātibhiḥ
Dativemṛgajātyai mṛgajātaye mṛgajātibhyām mṛgajātibhyaḥ
Ablativemṛgajātyāḥ mṛgajāteḥ mṛgajātibhyām mṛgajātibhyaḥ
Genitivemṛgajātyāḥ mṛgajāteḥ mṛgajātyoḥ mṛgajātīnām
Locativemṛgajātyām mṛgajātau mṛgajātyoḥ mṛgajātiṣu

Compound mṛgajāti -

Adverb -mṛgajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria