Declension table of ?mṛgairvāruka

Deva

MasculineSingularDualPlural
Nominativemṛgairvārukaḥ mṛgairvārukau mṛgairvārukāḥ
Vocativemṛgairvāruka mṛgairvārukau mṛgairvārukāḥ
Accusativemṛgairvārukam mṛgairvārukau mṛgairvārukān
Instrumentalmṛgairvārukeṇa mṛgairvārukābhyām mṛgairvārukaiḥ mṛgairvārukebhiḥ
Dativemṛgairvārukāya mṛgairvārukābhyām mṛgairvārukebhyaḥ
Ablativemṛgairvārukāt mṛgairvārukābhyām mṛgairvārukebhyaḥ
Genitivemṛgairvārukasya mṛgairvārukayoḥ mṛgairvārukāṇām
Locativemṛgairvāruke mṛgairvārukayoḥ mṛgairvārukeṣu

Compound mṛgairvāruka -

Adverb -mṛgairvārukam -mṛgairvārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria