Declension table of ?mṛgairvāru

Deva

MasculineSingularDualPlural
Nominativemṛgairvāruḥ mṛgairvārū mṛgairvāravaḥ
Vocativemṛgairvāro mṛgairvārū mṛgairvāravaḥ
Accusativemṛgairvārum mṛgairvārū mṛgairvārūn
Instrumentalmṛgairvāruṇā mṛgairvārubhyām mṛgairvārubhiḥ
Dativemṛgairvārave mṛgairvārubhyām mṛgairvārubhyaḥ
Ablativemṛgairvāroḥ mṛgairvārubhyām mṛgairvārubhyaḥ
Genitivemṛgairvāroḥ mṛgairvārvoḥ mṛgairvārūṇām
Locativemṛgairvārau mṛgairvārvoḥ mṛgairvāruṣu

Compound mṛgairvāru -

Adverb -mṛgairvāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria