Declension table of ?mṛgahantṛ

Deva

MasculineSingularDualPlural
Nominativemṛgahantā mṛgahantārau mṛgahantāraḥ
Vocativemṛgahantaḥ mṛgahantārau mṛgahantāraḥ
Accusativemṛgahantāram mṛgahantārau mṛgahantṝn
Instrumentalmṛgahantrā mṛgahantṛbhyām mṛgahantṛbhiḥ
Dativemṛgahantre mṛgahantṛbhyām mṛgahantṛbhyaḥ
Ablativemṛgahantuḥ mṛgahantṛbhyām mṛgahantṛbhyaḥ
Genitivemṛgahantuḥ mṛgahantroḥ mṛgahantṝṇām
Locativemṛgahantari mṛgahantroḥ mṛgahantṛṣu

Compound mṛgahantṛ -

Adverb -mṛgahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria