Declension table of ?mṛgagāminī

Deva

FeminineSingularDualPlural
Nominativemṛgagāminī mṛgagāminyau mṛgagāminyaḥ
Vocativemṛgagāmini mṛgagāminyau mṛgagāminyaḥ
Accusativemṛgagāminīm mṛgagāminyau mṛgagāminīḥ
Instrumentalmṛgagāminyā mṛgagāminībhyām mṛgagāminībhiḥ
Dativemṛgagāminyai mṛgagāminībhyām mṛgagāminībhyaḥ
Ablativemṛgagāminyāḥ mṛgagāminībhyām mṛgagāminībhyaḥ
Genitivemṛgagāminyāḥ mṛgagāminyoḥ mṛgagāminīnām
Locativemṛgagāminyām mṛgagāminyoḥ mṛgagāminīṣu

Compound mṛgagāmini - mṛgagāminī -

Adverb -mṛgagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria