Declension table of ?mṛgadyut

Deva

NeuterSingularDualPlural
Nominativemṛgadyut mṛgadyutī mṛgadyunti
Vocativemṛgadyut mṛgadyutī mṛgadyunti
Accusativemṛgadyut mṛgadyutī mṛgadyunti
Instrumentalmṛgadyutā mṛgadyudbhyām mṛgadyudbhiḥ
Dativemṛgadyute mṛgadyudbhyām mṛgadyudbhyaḥ
Ablativemṛgadyutaḥ mṛgadyudbhyām mṛgadyudbhyaḥ
Genitivemṛgadyutaḥ mṛgadyutoḥ mṛgadyutām
Locativemṛgadyuti mṛgadyutoḥ mṛgadyutsu

Compound mṛgadyut -

Adverb -mṛgadyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria