Declension table of ?mṛgadhūrta

Deva

MasculineSingularDualPlural
Nominativemṛgadhūrtaḥ mṛgadhūrtau mṛgadhūrtāḥ
Vocativemṛgadhūrta mṛgadhūrtau mṛgadhūrtāḥ
Accusativemṛgadhūrtam mṛgadhūrtau mṛgadhūrtān
Instrumentalmṛgadhūrtena mṛgadhūrtābhyām mṛgadhūrtaiḥ mṛgadhūrtebhiḥ
Dativemṛgadhūrtāya mṛgadhūrtābhyām mṛgadhūrtebhyaḥ
Ablativemṛgadhūrtāt mṛgadhūrtābhyām mṛgadhūrtebhyaḥ
Genitivemṛgadhūrtasya mṛgadhūrtayoḥ mṛgadhūrtānām
Locativemṛgadhūrte mṛgadhūrtayoḥ mṛgadhūrteṣu

Compound mṛgadhūrta -

Adverb -mṛgadhūrtam -mṛgadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria