Declension table of ?mṛgadhūma

Deva

MasculineSingularDualPlural
Nominativemṛgadhūmaḥ mṛgadhūmau mṛgadhūmāḥ
Vocativemṛgadhūma mṛgadhūmau mṛgadhūmāḥ
Accusativemṛgadhūmam mṛgadhūmau mṛgadhūmān
Instrumentalmṛgadhūmena mṛgadhūmābhyām mṛgadhūmaiḥ mṛgadhūmebhiḥ
Dativemṛgadhūmāya mṛgadhūmābhyām mṛgadhūmebhyaḥ
Ablativemṛgadhūmāt mṛgadhūmābhyām mṛgadhūmebhyaḥ
Genitivemṛgadhūmasya mṛgadhūmayoḥ mṛgadhūmānām
Locativemṛgadhūme mṛgadhūmayoḥ mṛgadhūmeṣu

Compound mṛgadhūma -

Adverb -mṛgadhūmam -mṛgadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria