Declension table of ?mṛgadharman

Deva

NeuterSingularDualPlural
Nominativemṛgadharma mṛgadharmaṇī mṛgadharmāṇi
Vocativemṛgadharman mṛgadharma mṛgadharmaṇī mṛgadharmāṇi
Accusativemṛgadharma mṛgadharmaṇī mṛgadharmāṇi
Instrumentalmṛgadharmaṇā mṛgadharmabhyām mṛgadharmabhiḥ
Dativemṛgadharmaṇe mṛgadharmabhyām mṛgadharmabhyaḥ
Ablativemṛgadharmaṇaḥ mṛgadharmabhyām mṛgadharmabhyaḥ
Genitivemṛgadharmaṇaḥ mṛgadharmaṇoḥ mṛgadharmaṇām
Locativemṛgadharmaṇi mṛgadharmaṇoḥ mṛgadharmasu

Compound mṛgadharma -

Adverb -mṛgadharma -mṛgadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria