Declension table of ?mṛgadharman

Deva

MasculineSingularDualPlural
Nominativemṛgadharmā mṛgadharmāṇau mṛgadharmāṇaḥ
Vocativemṛgadharman mṛgadharmāṇau mṛgadharmāṇaḥ
Accusativemṛgadharmāṇam mṛgadharmāṇau mṛgadharmaṇaḥ
Instrumentalmṛgadharmaṇā mṛgadharmabhyām mṛgadharmabhiḥ
Dativemṛgadharmaṇe mṛgadharmabhyām mṛgadharmabhyaḥ
Ablativemṛgadharmaṇaḥ mṛgadharmabhyām mṛgadharmabhyaḥ
Genitivemṛgadharmaṇaḥ mṛgadharmaṇoḥ mṛgadharmaṇām
Locativemṛgadharmaṇi mṛgadharmaṇoḥ mṛgadharmasu

Compound mṛgadharma -

Adverb -mṛgadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria