Declension table of mṛgadāva

Deva

MasculineSingularDualPlural
Nominativemṛgadāvaḥ mṛgadāvau mṛgadāvāḥ
Vocativemṛgadāva mṛgadāvau mṛgadāvāḥ
Accusativemṛgadāvam mṛgadāvau mṛgadāvān
Instrumentalmṛgadāvena mṛgadāvābhyām mṛgadāvaiḥ mṛgadāvebhiḥ
Dativemṛgadāvāya mṛgadāvābhyām mṛgadāvebhyaḥ
Ablativemṛgadāvāt mṛgadāvābhyām mṛgadāvebhyaḥ
Genitivemṛgadāvasya mṛgadāvayoḥ mṛgadāvānām
Locativemṛgadāve mṛgadāvayoḥ mṛgadāveṣu

Compound mṛgadāva -

Adverb -mṛgadāvam -mṛgadāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria