Declension table of ?mṛgadaṃśaka

Deva

MasculineSingularDualPlural
Nominativemṛgadaṃśakaḥ mṛgadaṃśakau mṛgadaṃśakāḥ
Vocativemṛgadaṃśaka mṛgadaṃśakau mṛgadaṃśakāḥ
Accusativemṛgadaṃśakam mṛgadaṃśakau mṛgadaṃśakān
Instrumentalmṛgadaṃśakena mṛgadaṃśakābhyām mṛgadaṃśakaiḥ mṛgadaṃśakebhiḥ
Dativemṛgadaṃśakāya mṛgadaṃśakābhyām mṛgadaṃśakebhyaḥ
Ablativemṛgadaṃśakāt mṛgadaṃśakābhyām mṛgadaṃśakebhyaḥ
Genitivemṛgadaṃśakasya mṛgadaṃśakayoḥ mṛgadaṃśakānām
Locativemṛgadaṃśake mṛgadaṃśakayoḥ mṛgadaṃśakeṣu

Compound mṛgadaṃśaka -

Adverb -mṛgadaṃśakam -mṛgadaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria